B 75-22 Atharvaṇarahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/22
Title: Atharvaṇarahasya
Dimensions: 39 x 7 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7292
Remarks:
Reel No. B 75-22 Inventory No. 5186
Title atharvaṇarahasya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 39.0 x 7.0 cm
Folios 2
Lines per Folio 6
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/7292
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ brahmaṇe namaḥ ||
praṇamya śirasā devaṃ brahmānaṃ (!) ca jagadguruṃ ||
sadācārān ahaṃ vande munīnāṃ sāram uddhṛtaṃ ||
sadācāraṃ pravakṣyāmi, munīnāṃ sāram uttamam ||
yena vijñā(2)namātreṇa brahmajñatvaṃ prajāyate || 1 ||
smṛtisamuccayaṃ puṇyaṃ, pavitraṃ pāpanāśanaṃ ||
cintitaṃ brāhmaṇārthāya, dharmasaṃsthāpanāya ca || 2 || (fol. 1v1–2)
End
gāyatryāḥ (5) ṣaṣṭhisahastrāṇi japtāni bhavaṃtītihāsapurānāṃ (!) rudrāṇām śatasahastrāṇi japtāni bhavaṃti npraṇavānām (!) ayutaṃ japtaṃ bhavatyā cakṣuṣaḥ paktiṃ (!) punātyā (!) saptamāt puruṣayu(6)gāt punātīty āha bhagavāna (!) atharvaṇi †rasakṛjasvaiśuciḥ† putaḥ karmāṇye (!) bhavati dvitīyaṃ japtvā gaṇādhipatyam avāpnoti tṛtīyaṃ †vakaivam† evānuprāviśat yo (!) (2v1) satyam āṃ satyaṃ || || (fol. 2r4–2v1)
Colophon
iti atharvaṇarahasyapraṇavopaṇiṣad (!) samāptaḥ (!) || || || (fol. 2v1)
Microfilm Details
Reel No. B 75/22
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 01-12-2006
Bibliography