B 75-22 Atharvaṇarahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/22
Title: Atharvaṇarahasya
Dimensions: 39 x 7 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7292
Remarks:


Reel No. B 75-22 Inventory No. 5186

Title atharvaṇarahasya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 39.0 x 7.0 cm

Folios 2

Lines per Folio 6

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/7292

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ brahmaṇe namaḥ ||

praṇamya śirasā devaṃ brahmānaṃ (!) ca jagadguruṃ ||

sadācārān ahaṃ vande munīnāṃ sāram uddhṛtaṃ ||

sadācāraṃ pravakṣyāmi, munīnāṃ sāram uttamam ||

yena vijñā(2)namātreṇa brahmajñatvaṃ prajāyate || 1 ||

smṛtisamuccayaṃ puṇyaṃ, pavitraṃ pāpanāśanaṃ ||

cintitaṃ brāhmaṇārthāya, dharmasaṃsthāpanāya ca || 2 || (fol. 1v1–2)

End

gāyatryāḥ (5) ṣaṣṭhisahastrāṇi japtāni bhavaṃtītihāsapurānāṃ (!) rudrāṇām śatasahastrāṇi japtāni bhavaṃti npraṇavānām (!) ayutaṃ japtaṃ bhavatyā cakṣuṣaḥ paktiṃ (!) punātyā (!) saptamāt puruṣayu(6)gāt punātīty āha bhagavāna (!) atharvaṇi †rasakṛjasvaiśuciḥ† putaḥ karmāṇye (!) bhavati dvitīyaṃ japtvā gaṇādhipatyam avāpnoti tṛtīyaṃ †vakaivam† evānuprāviśat yo (!) (2v1) satyam āṃ satyaṃ ||     || (fol. 2r4–2v1)

Colophon

iti atharvaṇarahasyapraṇavopaṇiṣad (!) samāptaḥ (!) ||     ||     || (fol. 2v1)

Microfilm Details

Reel No. B 75/22

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-12-2006

Bibliography